Original

माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा ।अष्टापदपदस्थाने त्वक्षमुद्रेव न्यस्यते ॥ ३८ ॥

Segmented

माता पुत्रः पिता भ्राता भार्या मित्र-जनः तथा अष्टापद-पद-स्थाने तु अक्ष-मुद्रा इव न्यस्यते

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
मित्र मित्र pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
तथा तथा pos=i
अष्टापद अष्टापद pos=n,comp=y
पद पद pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
तु तु pos=i
अक्ष अक्ष pos=n,comp=y
मुद्रा मुद्रा pos=n,g=f,c=1,n=s
इव इव pos=i
न्यस्यते न्यस् pos=v,p=3,n=s,l=lat