Original

विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः ।परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥ ३५ ॥

Segmented

विस्तराः क्लेश-संयुक्ताः संक्षेपाः तु सुख-आवहाः पर-अर्थम् विस्तराः सर्वे त्यागम् आत्म-हितम् विदुः

Analysis

Word Lemma Parse
विस्तराः विस्तर pos=n,g=m,c=1,n=p
क्लेश क्लेश pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
संक्षेपाः संक्षेप pos=n,g=m,c=1,n=p
तु तु pos=i
सुख सुख pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विस्तराः विस्तर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्यागम् त्याग pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit