Original

शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः ।बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ॥ ३४ ॥

Segmented

शरीर-गृह-संस्थस्य शौच-तीर्थस्य देहिनः बुद्धि-मार्ग-प्रयातस्य सुखम् तु इह परत्र च

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
गृह गृह pos=n,comp=y
संस्थस्य संस्थ pos=a,g=m,c=6,n=s
शौच शौच pos=n,comp=y
तीर्थस्य तीर्थ pos=n,g=m,c=6,n=s
देहिनः देहिन् pos=n,g=m,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
प्रयातस्य प्रया pos=va,g=m,c=6,n=s,f=part
सुखम् सुख pos=n,g=n,c=1,n=s
तु तु pos=i
इह इह pos=i
परत्र परत्र pos=i
pos=i