Original

यथा समुद्रमभितः संस्यूताः सरितोऽपराः ।तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा ॥ ३२ ॥

Segmented

यथा समुद्रम् अभितः संस्यूताः सरितो ऽपराः तथा आद्या प्रकृतिः योगाद् अभिसंस्यूयते सदा

Analysis

Word Lemma Parse
यथा यथा pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अभितः अभितस् pos=i
संस्यूताः संसीव् pos=va,g=f,c=1,n=p,f=part
सरितो सरित् pos=n,g=f,c=1,n=p
ऽपराः अपर pos=n,g=f,c=1,n=p
तथा तथा pos=i
आद्या आद्य pos=a,g=f,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
योगाद् योग pos=n,g=m,c=5,n=s
अभिसंस्यूयते अभिसंसीव् pos=v,p=3,n=s,l=lat
सदा सदा pos=i