Original

न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति ।दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥ ३० ॥

Segmented

न हि अन्यत् तीरम् आसाद्य पुनः तरध्यै व्यवस्यति दुर्लभो दृश्यते हि अस्य विनिपातो महा-अर्णवे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
पुनः पुनर् pos=i
तरध्यै तृ pos=vi
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
दुर्लभो दुर्लभ pos=a,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विनिपातो विनिपात pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s