Original

शयानं यान्तमासीनं प्रवृत्तं विषयेषु च ।शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥ २९ ॥

Segmented

शयानम् यान्तम् आसीनम् प्रवृत्तम् विषयेषु च शुभ-अशुभानि कर्माणि प्रपद्यन्ते नरम् सदा

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
यान्तम् या pos=va,g=m,c=2,n=s,f=part
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
प्रवृत्तम् प्रवृत् pos=va,g=m,c=2,n=s,f=part
विषयेषु विषय pos=n,g=m,c=7,n=p
pos=i
शुभ शुभ pos=a,comp=y
अशुभानि अशुभ pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
प्रपद्यन्ते प्रपद् pos=v,p=3,n=p,l=lat
नरम् नर pos=n,g=m,c=2,n=s
सदा सदा pos=i