Original

अहोरात्रमये लोके जरारूपेण संचरन् ।मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ २७ ॥

Segmented

अहोरात्र-मये लोके जरा-रूपेण संचरन् मृत्युः ग्रसति भूतानि पवनम् पन्नगो यथा

Analysis

Word Lemma Parse
अहोरात्र अहोरात्र pos=n,comp=y
मये मय pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
जरा जरा pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
संचरन् संचर् pos=va,g=m,c=1,n=s,f=part
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
ग्रसति ग्रस् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
पवनम् पवन pos=n,g=m,c=2,n=s
पन्नगो पन्नग pos=n,g=m,c=1,n=s
यथा यथा pos=i