Original

वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् ।तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः ॥ २६ ॥

Segmented

वणिग् यथा समुद्राद् वै यथार्थम् लभते धनम् तथा मर्त्य-अर्णवे जन्तोः कर्म-विज्ञानात् गतिः

Analysis

Word Lemma Parse
वणिग् वणिज् pos=n,g=m,c=1,n=s
यथा यथा pos=i
समुद्राद् समुद्र pos=n,g=m,c=5,n=s
वै वै pos=i
यथार्थम् यथार्थ pos=a,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=2,n=s
तथा तथा pos=i
मर्त्य मर्त्य pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
जन्तोः जन्तु pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,comp=y
विज्ञानात् विज्ञान pos=n,g=n,c=5,n=s
गतिः गति pos=n,g=f,c=1,n=s