Original

नीहारेण हि संवीतः शिश्नोदरपरायणः ।जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥ २५ ॥

Segmented

नीहारेण हि संवीतः शिश्न-उदर-परायणः जाति-अन्धः इव पन्थानम् आवृत-आत्मा न बुध्यते

Analysis

Word Lemma Parse
नीहारेण नीहार pos=n,g=m,c=3,n=s
हि हि pos=i
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
शिश्न शिश्न pos=n,comp=y
उदर उदर pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
जाति जाति pos=n,comp=y
अन्धः अन्ध pos=a,g=m,c=1,n=s
इव इव pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आवृत आवृ pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat