Original

यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् ।तथात्मा पुरुषस्येह मनसा परिमुच्यते ।मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति ॥ २० ॥

Segmented

यथा मृणालो ऽनुगतम् आशु मुञ्चति कर्दमम् तथा आत्मा पुरुषस्य इह मनसा परिमुच्यते मनः प्रणयते ऽऽत्मानम् स एनम्

Analysis

Word Lemma Parse
यथा यथा pos=i
मृणालो मृणाल pos=n,g=m,c=1,n=s
ऽनुगतम् अनुगम् pos=va,g=n,c=2,n=s,f=part
आशु आशु pos=i
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
कर्दमम् कर्दम pos=n,g=n,c=2,n=s
तथा तथा pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
प्रणयते प्रणी pos=v,p=3,n=s,l=lat
ऽऽत्मानम् तद् pos=n,g=m,c=1,n=s
एनद् pos=n,g=m,c=2,n=s
एनम् अभियुज् pos=v,p=3,n=s,l=lat