Original

यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति ।तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥ १८ ॥

Segmented

यथा अन्धः स्व-गृहे युक्तो हि अभ्यासात् एव गच्छति तथा युक्तेन मनसा प्राज्ञो गच्छति ताम् गतिम्

Analysis

Word Lemma Parse
यथा यथा pos=i
अन्धः अन्ध pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
एव एव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s