Original

न धर्मकालः पुरुषस्य निश्चितो न चापि मृत्युः पुरुषं प्रतीक्षते ।क्रिया हि धर्मस्य सदैव शोभना यदा नरो मृत्युमुखेऽभिवर्तते ॥ १७ ॥

Segmented

न धर्म-कालः पुरुषस्य निश्चितो न च अपि मृत्युः पुरुषम् प्रतीक्षते क्रिया हि धर्मस्य सदा एव शोभना यदा नरो मृत्यु-मुखे ऽभिवर्तते

Analysis

Word Lemma Parse
pos=i
धर्म धर्म pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
निश्चितो निश्चि pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
अपि अपि pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
क्रिया क्रिया pos=n,g=f,c=1,n=s
हि हि pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
सदा सदा pos=i
एव एव pos=i
शोभना शोभन pos=a,g=f,c=1,n=s
यदा यदा pos=i
नरो नर pos=n,g=m,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
ऽभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat