Original

संघातवान्मर्त्यलोकः परस्परमपाश्रितः ।कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ॥ १६ ॥

Segmented

संघातवान् मर्त्य-लोकः परस्परम् अपाश्रितः कदली-गर्भ-निःसारः नौः इव अप्सु निमज्जति

Analysis

Word Lemma Parse
संघातवान् संघातवत् pos=a,g=m,c=1,n=s
मर्त्य मर्त्य pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अपाश्रितः अपाश्रि pos=va,g=m,c=1,n=s,f=part
कदली कदल pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
निःसारः निःसार pos=a,g=m,c=1,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
निमज्जति निमज्ज् pos=v,p=3,n=s,l=lat