Original

प्रसक्तबुद्धिर्विषयेषु यो नरो यो बुध्यते ह्यात्महितं कदा च न ।स सर्वभावानुगतेन चेतसा नृपामिषेणेव झषो विकृष्यते ॥ १५ ॥

Segmented

प्रसक्त-बुद्धिः विषयेषु यो नरो यो बुध्यते हि आत्म-हितम् कदाचन स सर्व-भाव-अनुगतेन चेतसा नृप आमिषेन इव झषो विकृष्यते

Analysis

Word Lemma Parse
प्रसक्त प्रसञ्ज् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
विषयेषु विषय pos=n,g=m,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
हि हि pos=i
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
कदाचन कदाचन pos=i
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भाव भाव pos=n,comp=y
अनुगतेन अनुगम् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s
आमिषेन आमिष pos=n,g=n,c=3,n=s
इव इव pos=i
झषो झष pos=n,g=m,c=1,n=s
विकृष्यते विकृष् pos=v,p=3,n=s,l=lat