Original

यथा भानुगतं तेजो मणिः शुद्धः समाधिना ।आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥ १२ ॥

Segmented

यथा भानु-गतम् तेजो मणिः शुद्धः समाधिना आदत्ते राज-शार्दूल तथा योगः प्रवर्तते

Analysis

Word Lemma Parse
यथा यथा pos=i
भानु भानु pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तेजो तेजस् pos=n,g=n,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
शुद्धः शुध् pos=va,g=m,c=1,n=s,f=part
समाधिना समाधि pos=n,g=m,c=3,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तथा तथा pos=i
योगः योग pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat