Original

मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति ।पुष्टस्रोत इवायत्तः स्फीतो भवति संचयः ॥ ११ ॥

Segmented

मर्यादायाम् धर्म-सेतुः निबद्धो न एव सीदति पुः-स्रोतः इव आयत्तः स्फीतो भवति संचयः

Analysis

Word Lemma Parse
मर्यादायाम् मर्यादा pos=n,g=f,c=7,n=s
धर्म धर्म pos=n,comp=y
सेतुः सेतु pos=n,g=m,c=1,n=s
निबद्धो निबन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
सीदति सद् pos=v,p=3,n=s,l=lat
पुः पुष् pos=va,comp=y,f=part
स्रोतः स्रोत pos=n,g=m,c=1,n=s
इव इव pos=i
आयत्तः आयत् pos=va,g=m,c=1,n=s,f=part
स्फीतो स्फीत pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
संचयः संचय pos=n,g=m,c=1,n=s