Original

वीतरागो जितक्रोधः सम्यग्भवति यः सदा ।विषये वर्तमानोऽपि न स पापेन युज्यते ॥ १० ॥

Segmented

वीत-रागः जित-क्रोधः सम्यग् भवति यः सदा विषये वर्तमानो ऽपि न स पापेन युज्यते

Analysis

Word Lemma Parse
वीत वी pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
भवति भू pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
विषये विषय pos=n,g=m,c=7,n=s
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
पापेन पाप pos=n,g=n,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat