Original

वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति ।न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ॥ ४ ॥

Segmented

वर्णेभ्यो ऽपि परिभ्रष्टः स वै संमानम् अर्हति न तु यः सत्क्रियाम् प्राप्य राजसम् कर्म सेवते

Analysis

Word Lemma Parse
वर्णेभ्यो वर्ण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
परिभ्रष्टः परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
संमानम् सम्मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
राजसम् राजस pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat