Original

स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये ।नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून् ॥ १६ ॥

Segmented

स हि तस्मिन् समुत्पन्ने ब्रह्म-हत्या-कृते भये नलिन्याम् बिस-मध्य-स्थः बभूव अब्द-गणान् बहून्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
समुत्पन्ने समुत्पद् pos=va,g=n,c=7,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,comp=y
कृते कृ pos=va,g=n,c=7,n=s,f=part
भये भय pos=n,g=n,c=7,n=s
नलिन्याम् नलिनी pos=n,g=f,c=7,n=s
बिस बिस pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अब्द अब्द pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p