Original

तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् ।वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे ॥ ९ ॥

Segmented

तत् प्रेक्ष्य तादृशम् रूपम् त्रैलोक्येन अपि दुर्जयम् वृत्रस्य देवाः संत्रस्ता न शान्तिम् उपलेभिरे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
तादृशम् तादृश pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
त्रैलोक्येन त्रैलोक्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
दुर्जयम् दुर्जय pos=a,g=n,c=2,n=s
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
देवाः देव pos=n,g=m,c=1,n=p
संत्रस्ता संत्रस् pos=va,g=m,c=1,n=p,f=part
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपलेभिरे उपलभ् pos=v,p=3,n=p,l=lit