Original

योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम ।शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु ॥ ८ ॥

Segmented

योजनानाम् शतानि ऊर्ध्वम् पञ्च उच्छ्रितम् अरिंदम शतानि विस्तरेण अथ त्रीणि एव अभ्यधिकानि तु

Analysis

Word Lemma Parse
योजनानाम् योजन pos=n,g=n,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
ऊर्ध्वम् ऊर्ध्व pos=a,g=m,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
शतानि शत pos=n,g=n,c=2,n=p
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अथ अथ pos=i
त्रीणि त्रि pos=n,g=n,c=2,n=p
एव एव pos=i
अभ्यधिकानि अभ्यधिक pos=a,g=n,c=2,n=p
तु तु pos=i