Original

भीष्म उवाच ।रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा ।ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् ॥ ७ ॥

Segmented

भीष्म उवाच रथेन इन्द्रः प्रयातो वै सार्धम् सुर-गणैः पुरा ददर्श अथ अग्रतस् वृत्रम् विष्ठितम् पर्वत-उपमम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सार्धम् सार्धम् pos=i
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
पुरा पुरा pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अग्रतस् अग्रतस् pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
विष्ठितम् विष्ठा pos=va,g=m,c=2,n=s,f=part
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s