Original

यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह ।विस्तरेण महाबाहो परं कौतूहलं हि मे ॥ ६ ॥

Segmented

यथा च एव भवत् युद्धम् तत् च आचक्ष्व पितामह विस्तरेण महा-बाहो परम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
एव एव pos=i
भवत् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पितामह पितामह pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s