Original

एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ ।वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः ॥ ५ ॥

Segmented

एतत् मे संशयम् ब्रूहि पृच्छतो भरत-ऋषभ वृत्रः तु राज-शार्दूल यथा शक्रेण निर्जितः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वृत्रः वृत्र pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यथा यथा pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part