Original

तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा ।स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि ॥ ४३ ॥

Segmented

तम् आविष्टम् अथो ज्ञात्वा ऋषयो देवताः तथा स्तुवन्तः शक्रम् ईशानम् तथा प्राचोदयन्न् अपि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आविष्टम् आविश् pos=va,g=m,c=2,n=s,f=part
अथो अथो pos=i
ज्ञात्वा ज्ञा pos=vi
ऋषयो ऋषि pos=n,g=m,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
तथा तथा pos=i
स्तुवन्तः स्तु pos=va,g=m,c=1,n=p,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
तथा तथा pos=i
प्राचोदयन्न् प्रचोदय् pos=v,p=3,n=p,l=lan
अपि अपि pos=i