Original

असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् ।प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत ॥ ४२ ॥

Segmented

असुराणाम् तु सर्वेषाम् स्मृति-लोपः अभवत् महान् प्रज्ञा-नाशः च बलवान् क्षणेन समपद्यत

Analysis

Word Lemma Parse
असुराणाम् असुर pos=n,g=m,c=6,n=p
तु तु pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
स्मृति स्मृति pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan