Original

ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः ।मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः ॥ ४१ ॥

Segmented

ततो दुन्दुभयः च एव शङ्खाः च सु महा-स्वनाः मुरजा डिण्डिमाः च एव प्रावाद्यन्त सहस्रशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
मुरजा मुरज pos=n,g=m,c=1,n=p
डिण्डिमाः डिण्डिम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
प्रावाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i