Original

भीष्म उवाच ।आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे ।देवतानामृषीणां च हर्षान्नादो महानभूत् ॥ ४० ॥

Segmented

भीष्म उवाच आविश्यमाने दैत्ये तु ज्वरेण अथ महा-असुरे देवतानाम् ऋषीणाम् च हर्षात् नादः महान् अभूत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आविश्यमाने आविश् pos=va,g=m,c=7,n=s,f=part
दैत्ये दैत्य pos=n,g=m,c=7,n=s
तु तु pos=i
ज्वरेण ज्वर pos=n,g=m,c=3,n=s
अथ अथ pos=i
महा महत् pos=a,comp=y
असुरे असुर pos=n,g=m,c=7,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
हर्षात् हर्ष pos=n,g=m,c=5,n=s
नादः नाद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun