Original

कथं विनिहतो वृत्रः शक्रेण भरतर्षभ ।धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये ॥ ४ ॥

Segmented

कथम् विनिहतो वृत्रः शक्रेण भरत-ऋषभ धर्मिष्ठो विष्णु-भक्तः च तत्त्व-ज्ञः च पद-अन्वये

Analysis

Word Lemma Parse
कथम् कथम् pos=i
विनिहतो विनिहन् pos=va,g=m,c=1,n=s,f=part
वृत्रः वृत्र pos=n,g=m,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
धर्मिष्ठो धर्मिष्ठ pos=a,g=m,c=1,n=s
विष्णु विष्णु pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
pos=i
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
पद पद pos=n,comp=y
अन्वये अन्वय pos=n,g=m,c=7,n=s