Original

शक्र उवाच ।भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् ।वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ॥ ३९ ॥

Segmented

शक्र उवाच भगवत् त्वद्-प्रसादेन दितिजम् सु दुरासदम् वज्रेण निहनिष्यामि पश्यतः ते सुरर्षभ

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
दितिजम् दितिज pos=n,g=m,c=2,n=s
सु सु pos=i
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सुरर्षभ सुरर्षभ pos=n,g=m,c=8,n=s