Original

एतद्वै मामकं तेजः समाविशति वासव ।वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् ॥ ३८ ॥

Segmented

एतद् वै मामकम् तेजः समाविशति वासव वृत्रम् एनम् त्वम् अपि एवम् जहि वज्रेण दानवम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
मामकम् मामक pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
समाविशति समाविश् pos=v,p=3,n=s,l=lat
वासव वासव pos=n,g=m,c=8,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
जहि हा pos=v,p=2,n=s,l=lot
वज्रेण वज्र pos=n,g=m,c=3,n=s
दानवम् दानव pos=n,g=m,c=2,n=s