Original

तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् ।जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ॥ ३५ ॥

Segmented

तद् एनम् असुर-श्रेष्ठम् त्रैलोक्येन अपि दुर्जयम् जहि त्वम् योगम् आस्थाय मा अवमंस्थाः सुरेश्वर

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
असुर असुर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
त्रैलोक्येन त्रैलोक्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s