Original

महेश्वर उवाच ।एष वृत्रो महाञ्शक्र बलेन महता वृतः ।विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ॥ ३४ ॥

Segmented

महेश्वर उवाच एष वृत्रो महाञ् शक्र बलेन महता वृतः विश्व-आत्मा सर्व-गः च एव बहु-मायः च विश्रुतः

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
महाञ् महत् pos=a,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
विश्व विश्व pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गः pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
बहु बहु pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part