Original

ते समासाद्य वरदं वासवं लोकपूजितम् ।ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ॥ ३३ ॥

Segmented

ते समासाद्य वर-दम् वासवम् लोक-पूजितम् ऊचुः एकाग्र-मनसः जहि वृत्रम् इति प्रभो

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
ऊचुः वच् pos=v,p=3,n=p,l=lit
एकाग्र एकाग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
जहि हा pos=v,p=2,n=s,l=lot
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s