Original

ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् ।वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ॥ ३२ ॥

Segmented

ततो बृहस्पतिः धीमान् उपागम्य शतक्रतुम् वसिष्ठः च महा-तेजाः सर्वे च परम-ऋषयः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
उपागम्य उपागम् pos=vi
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p