Original

ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः ।समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा ॥ ३० ॥

Segmented

ततो भगवतः तेजः ज्वरो भूत्वा जगत्पतेः समाविशत् महा-रौद्रम् वृत्रम् दैत्य-वरम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
भगवतः भगवन्त् pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
ज्वरो ज्वर pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
जगत्पतेः जगत्पति pos=n,g=m,c=6,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
तदा तदा pos=i