Original

ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः ।दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् ।ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया ॥ २९ ॥

Segmented

ततो अङ्गिरः-सुतः श्रीमान् ते च एव परम-ऋषयः दृष्ट्वा वृत्रस्य विक्रान्तम् उपगम्य महेश्वरम् ऊचुः वृत्र-विनाश-अर्थम् लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
ततो ततस् pos=i
अङ्गिरः अङ्गिरस् pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=2,n=s
उपगम्य उपगम् pos=vi
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
वृत्र वृत्र pos=n,comp=y
विनाश विनाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s