Original

एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः ।निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर ॥ २५ ॥

Segmented

एष लोकगुरुः त्र्यक्षः सर्व-लोक-नमस्कृतः निरीक्षते त्वाम् भगवान् त्यज मोहम् सुरेश्वर

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
त्र्यक्षः त्र्यक्ष pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
मोहम् मोह pos=n,g=m,c=2,n=s
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s