Original

मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा ।आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर ॥ २४ ॥

Segmented

मा कार्षीः कश्मलम् शक्र कश्चिद् एव इतरः यथा आर्याम् युद्धे मतिम् कृत्वा जहि शत्रुम् सुरेश्वर

Analysis

Word Lemma Parse
मा मा pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एव एव pos=i
इतरः इतर pos=n,g=m,c=1,n=s
यथा यथा pos=i
आर्याम् आर्य pos=a,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
जहि हा pos=v,p=2,n=s,l=lot
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s