Original

वसिष्ठ उवाच ।देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण ।त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ॥ २२ ॥

Segmented

वसिष्ठ उवाच देव-श्रेष्ठः ऽसि देव-इन्द्र सुर-अरि-विनिबर्हणैः त्रैलोक्य-बल-संयुक्तः कस्मात् शक्र विषीदसि

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सुर सुर pos=n,comp=y
अरि अरि pos=n,comp=y
विनिबर्हणैः विनिबर्हण pos=a,g=m,c=8,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
बल बल pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
कस्मात् कस्मात् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
विषीदसि विषद् pos=v,p=2,n=s,l=lat