Original

तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः ।रथंतरेण तं तत्र वसिष्ठः समबोधयत् ॥ २१ ॥

Segmented

तस्य वृत्र-अर्दितस्य अथ मोह आसीत् शतक्रतोः रथंतरेण तम् तत्र वसिष्ठः समबोधयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वृत्र वृत्र pos=n,comp=y
अर्दितस्य अर्दय् pos=va,g=m,c=6,n=s,f=part
अथ अथ pos=i
मोह मोह pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
रथंतरेण रथंतर pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
समबोधयत् सम्बोधय् pos=v,p=3,n=s,l=lan