Original

वृत्रश्च कुरुशार्दूल महामायो महाबलः ।मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः ॥ २० ॥

Segmented

वृत्रः च कुरु-शार्दूल महा-मायः महा-बलः मोहयामास देव-इन्द्रम् माया-युद्धेन सर्वतः

Analysis

Word Lemma Parse
वृत्रः वृत्र pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
मोहयामास मोहय् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
माया माया pos=n,comp=y
युद्धेन युद्ध pos=n,g=n,c=3,n=s
सर्वतः सर्वतस् pos=i