Original

दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः ।कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ ॥ २ ॥

Segmented

दुर्विज्ञेयम् इदम् तात विष्णोः अमित-तेजसः कथम् वा राज-शार्दूल पदम् तत् ज्ञातः असौ

Analysis

Word Lemma Parse
दुर्विज्ञेयम् दुर्विज्ञेय pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
वा वा pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
पदम् पद pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
ज्ञातः ज्ञा pos=va,g=m,c=1,n=s,f=part
असौ अदस् pos=n,g=m,c=1,n=s