Original

ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः ।अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ॥ १९ ॥

Segmented

ततो देव-गणाः क्रुद्धाः सर्वतः शस्त्र-वृष्टिभिः अश्म-वर्षम् अपोहन्त वृत्र-प्रेरितम् आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
सर्वतः सर्वतस् pos=i
शस्त्र शस्त्र pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
अश्म अश्मन् pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
अपोहन्त अपोह् pos=v,p=3,n=p,l=lan
वृत्र वृत्र pos=n,comp=y
प्रेरितम् प्रेरय् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s