Original

ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः ।अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् ॥ १८ ॥

Segmented

ततो ऽन्तरिक्षम् आवृत्य वृत्रो धर्म-भृताम् वरः अश्म-वर्षेण देव-इन्द्रम् पर्वतात् समवाकिरत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
वृत्रो वृत्र pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अश्म अश्मन् pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
पर्वतात् पर्वत pos=n,g=m,c=5,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan