Original

पितामहपुरोगाश्च सर्वे देवगणास्तथा ।ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ॥ १६ ॥

Segmented

पितामह-पुरोगाः च सर्वे देव-गणाः तथा ऋषयः च महाभागाः तत् युद्धम् द्रष्टुम् आगमन्

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
आगमन् आगम् pos=v,p=3,n=p,l=lun