Original

ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम् ।शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥ १३ ॥

Segmented

ततः समभवद् युद्धम् त्रैलोक्यस्य भयंकरम् शक्रस्य च सुर-इन्द्रस्य वृत्रस्य च महात्मनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
भयंकरम् भयंकर pos=a,g=n,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
pos=i
सुर सुर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s