Original

अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् ।न संभ्रमो न भीः काचिदास्था वा समजायत ॥ १२ ॥

Segmented

अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रम् उपस्थितम् न संभ्रमो न भीः काचिद् आस्था वा समजायत

Analysis

Word Lemma Parse
अथ अथ pos=i
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
शक्रम् शक्र pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
pos=i
संभ्रमो सम्भ्रम pos=n,g=m,c=1,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
आस्था आस्था pos=n,g=f,c=1,n=s
वा वा pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan