Original

ततो नादः समभवद्वादित्राणां च निस्वनः ।देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते ॥ ११ ॥

Segmented

ततो नादः समभवद् वादित्राणाम् च निस्वनः देव-असुराणाम् सर्वेषाम् तस्मिन् युद्ध उपस्थिते

Analysis

Word Lemma Parse
ततो ततस् pos=i
नादः नाद pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
वादित्राणाम् वादित्र pos=n,g=n,c=6,n=p
pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
युद्ध युद्ध pos=n,g=n,c=7,n=s
उपस्थिते उपस्था pos=va,g=n,c=7,n=s,f=part