Original

अथ वा संनिपातोऽयं शरीरं पाञ्चभौतिकम् ।एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् ।ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः ॥ ३० ॥

Segmented

अथ वा संनिपातो ऽयम् शरीरम् पाञ्चभौतिकम् एकः च दश च अष्टौ च गुणाः सह शरीरिणाम् ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
संनिपातो संनिपात pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
पाञ्चभौतिकम् पाञ्चभौतिक pos=a,g=n,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
दश दशन् pos=n,g=n,c=1,n=s
pos=i
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
सह सह pos=i
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
ऊष्मणा ऊष्मन् pos=n,g=m,c=3,n=s
सह सह pos=i
विंशो विंश pos=a,g=m,c=1,n=s
वा वा pos=i
संघातः संघात pos=n,g=m,c=1,n=s
पाञ्चभौतिकः पाञ्चभौतिक pos=a,g=m,c=1,n=s